Declension table of ?paraja

Deva

NeuterSingularDualPlural
Nominativeparajam paraje parajāni
Vocativeparaja paraje parajāni
Accusativeparajam paraje parajāni
Instrumentalparajena parajābhyām parajaiḥ
Dativeparajāya parajābhyām parajebhyaḥ
Ablativeparajāt parajābhyām parajebhyaḥ
Genitiveparajasya parajayoḥ parajānām
Locativeparaje parajayoḥ parajeṣu

Compound paraja -

Adverb -parajam -parajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria