Declension table of paraiya

Deva

MasculineSingularDualPlural
Nominativeparaiyaḥ paraiyau paraiyāḥ
Vocativeparaiya paraiyau paraiyāḥ
Accusativeparaiyam paraiyau paraiyān
Instrumentalparaiyeṇa paraiyābhyām paraiyaiḥ paraiyebhiḥ
Dativeparaiyāya paraiyābhyām paraiyebhyaḥ
Ablativeparaiyāt paraiyābhyām paraiyebhyaḥ
Genitiveparaiyasya paraiyayoḥ paraiyāṇām
Locativeparaiye paraiyayoḥ paraiyeṣu

Compound paraiya -

Adverb -paraiyam -paraiyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria