सुबन्तावली ?परहितरक्षित

Roma

पुमान्एकद्विबहु
प्रथमापरहितरक्षितः परहितरक्षितौ परहितरक्षिताः
सम्बोधनम्परहितरक्षित परहितरक्षितौ परहितरक्षिताः
द्वितीयापरहितरक्षितम् परहितरक्षितौ परहितरक्षितान्
तृतीयापरहितरक्षितेन परहितरक्षिताभ्याम् परहितरक्षितैः परहितरक्षितेभिः
चतुर्थीपरहितरक्षिताय परहितरक्षिताभ्याम् परहितरक्षितेभ्यः
पञ्चमीपरहितरक्षितात् परहितरक्षिताभ्याम् परहितरक्षितेभ्यः
षष्ठीपरहितरक्षितस्य परहितरक्षितयोः परहितरक्षितानाम्
सप्तमीपरहितरक्षिते परहितरक्षितयोः परहितरक्षितेषु

समास परहितरक्षित

अव्यय ॰परहितरक्षितम् ॰परहितरक्षितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria