Declension table of parahita

Deva

NeuterSingularDualPlural
Nominativeparahitam parahite parahitāni
Vocativeparahita parahite parahitāni
Accusativeparahitam parahite parahitāni
Instrumentalparahitena parahitābhyām parahitaiḥ
Dativeparahitāya parahitābhyām parahitebhyaḥ
Ablativeparahitāt parahitābhyām parahitebhyaḥ
Genitiveparahitasya parahitayoḥ parahitānām
Locativeparahite parahitayoḥ parahiteṣu

Compound parahita -

Adverb -parahitam -parahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria