Declension table of ?parahaṃsa

Deva

MasculineSingularDualPlural
Nominativeparahaṃsaḥ parahaṃsau parahaṃsāḥ
Vocativeparahaṃsa parahaṃsau parahaṃsāḥ
Accusativeparahaṃsam parahaṃsau parahaṃsān
Instrumentalparahaṃsena parahaṃsābhyām parahaṃsaiḥ parahaṃsebhiḥ
Dativeparahaṃsāya parahaṃsābhyām parahaṃsebhyaḥ
Ablativeparahaṃsāt parahaṃsābhyām parahaṃsebhyaḥ
Genitiveparahaṃsasya parahaṃsayoḥ parahaṃsānām
Locativeparahaṃse parahaṃsayoḥ parahaṃseṣu

Compound parahaṃsa -

Adverb -parahaṃsam -parahaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria