Declension table of ?paraguṇagrāhinī

Deva

FeminineSingularDualPlural
Nominativeparaguṇagrāhinī paraguṇagrāhinyau paraguṇagrāhinyaḥ
Vocativeparaguṇagrāhini paraguṇagrāhinyau paraguṇagrāhinyaḥ
Accusativeparaguṇagrāhinīm paraguṇagrāhinyau paraguṇagrāhinīḥ
Instrumentalparaguṇagrāhinyā paraguṇagrāhinībhyām paraguṇagrāhinībhiḥ
Dativeparaguṇagrāhinyai paraguṇagrāhinībhyām paraguṇagrāhinībhyaḥ
Ablativeparaguṇagrāhinyāḥ paraguṇagrāhinībhyām paraguṇagrāhinībhyaḥ
Genitiveparaguṇagrāhinyāḥ paraguṇagrāhinyoḥ paraguṇagrāhinīnām
Locativeparaguṇagrāhinyām paraguṇagrāhinyoḥ paraguṇagrāhinīṣu

Compound paraguṇagrāhini - paraguṇagrāhinī -

Adverb -paraguṇagrāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria