Declension table of ?paraguṇagrāhin

Deva

NeuterSingularDualPlural
Nominativeparaguṇagrāhi paraguṇagrāhiṇī paraguṇagrāhīṇi
Vocativeparaguṇagrāhin paraguṇagrāhi paraguṇagrāhiṇī paraguṇagrāhīṇi
Accusativeparaguṇagrāhi paraguṇagrāhiṇī paraguṇagrāhīṇi
Instrumentalparaguṇagrāhiṇā paraguṇagrāhibhyām paraguṇagrāhibhiḥ
Dativeparaguṇagrāhiṇe paraguṇagrāhibhyām paraguṇagrāhibhyaḥ
Ablativeparaguṇagrāhiṇaḥ paraguṇagrāhibhyām paraguṇagrāhibhyaḥ
Genitiveparaguṇagrāhiṇaḥ paraguṇagrāhiṇoḥ paraguṇagrāhiṇām
Locativeparaguṇagrāhiṇi paraguṇagrāhiṇoḥ paraguṇagrāhiṣu

Compound paraguṇagrāhi -

Adverb -paraguṇagrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria