Declension table of ?paraguṇā

Deva

FeminineSingularDualPlural
Nominativeparaguṇā paraguṇe paraguṇāḥ
Vocativeparaguṇe paraguṇe paraguṇāḥ
Accusativeparaguṇām paraguṇe paraguṇāḥ
Instrumentalparaguṇayā paraguṇābhyām paraguṇābhiḥ
Dativeparaguṇāyai paraguṇābhyām paraguṇābhyaḥ
Ablativeparaguṇāyāḥ paraguṇābhyām paraguṇābhyaḥ
Genitiveparaguṇāyāḥ paraguṇayoḥ paraguṇānām
Locativeparaguṇāyām paraguṇayoḥ paraguṇāsu

Adverb -paraguṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria