Declension table of ?paragatā

Deva

FeminineSingularDualPlural
Nominativeparagatā paragate paragatāḥ
Vocativeparagate paragate paragatāḥ
Accusativeparagatām paragate paragatāḥ
Instrumentalparagatayā paragatābhyām paragatābhiḥ
Dativeparagatāyai paragatābhyām paragatābhyaḥ
Ablativeparagatāyāḥ paragatābhyām paragatābhyaḥ
Genitiveparagatāyāḥ paragatayoḥ paragatānām
Locativeparagatāyām paragatayoḥ paragatāsu

Adverb -paragatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria