Declension table of paragata

Deva

NeuterSingularDualPlural
Nominativeparagatam paragate paragatāni
Vocativeparagata paragate paragatāni
Accusativeparagatam paragate paragatāni
Instrumentalparagatena paragatābhyām paragataiḥ
Dativeparagatāya paragatābhyām paragatebhyaḥ
Ablativeparagatāt paragatābhyām paragatebhyaḥ
Genitiveparagatasya paragatayoḥ paragatānām
Locativeparagate paragatayoḥ paragateṣu

Compound paragata -

Adverb -paragatam -paragatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria