Declension table of paragata

Deva

MasculineSingularDualPlural
Nominativeparagataḥ paragatau paragatāḥ
Vocativeparagata paragatau paragatāḥ
Accusativeparagatam paragatau paragatān
Instrumentalparagatena paragatābhyām paragataiḥ paragatebhiḥ
Dativeparagatāya paragatābhyām paragatebhyaḥ
Ablativeparagatāt paragatābhyām paragatebhyaḥ
Genitiveparagatasya paragatayoḥ paragatānām
Locativeparagate paragatayoḥ paragateṣu

Compound paragata -

Adverb -paragatam -paragatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria