Declension table of ?paradhanāsvādanasukha

Deva

NeuterSingularDualPlural
Nominativeparadhanāsvādanasukham paradhanāsvādanasukhe paradhanāsvādanasukhāni
Vocativeparadhanāsvādanasukha paradhanāsvādanasukhe paradhanāsvādanasukhāni
Accusativeparadhanāsvādanasukham paradhanāsvādanasukhe paradhanāsvādanasukhāni
Instrumentalparadhanāsvādanasukhena paradhanāsvādanasukhābhyām paradhanāsvādanasukhaiḥ
Dativeparadhanāsvādanasukhāya paradhanāsvādanasukhābhyām paradhanāsvādanasukhebhyaḥ
Ablativeparadhanāsvādanasukhāt paradhanāsvādanasukhābhyām paradhanāsvādanasukhebhyaḥ
Genitiveparadhanāsvādanasukhasya paradhanāsvādanasukhayoḥ paradhanāsvādanasukhānām
Locativeparadhanāsvādanasukhe paradhanāsvādanasukhayoḥ paradhanāsvādanasukheṣu

Compound paradhanāsvādanasukha -

Adverb -paradhanāsvādanasukham -paradhanāsvādanasukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria