Declension table of paradhana

Deva

NeuterSingularDualPlural
Nominativeparadhanam paradhane paradhanāni
Vocativeparadhana paradhane paradhanāni
Accusativeparadhanam paradhane paradhanāni
Instrumentalparadhanena paradhanābhyām paradhanaiḥ
Dativeparadhanāya paradhanābhyām paradhanebhyaḥ
Ablativeparadhanāt paradhanābhyām paradhanebhyaḥ
Genitiveparadhanasya paradhanayoḥ paradhanānām
Locativeparadhane paradhanayoḥ paradhaneṣu

Compound paradhana -

Adverb -paradhanam -paradhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria