Declension table of paradeśin

Deva

NeuterSingularDualPlural
Nominativeparadeśi paradeśinī paradeśīni
Vocativeparadeśin paradeśi paradeśinī paradeśīni
Accusativeparadeśi paradeśinī paradeśīni
Instrumentalparadeśinā paradeśibhyām paradeśibhiḥ
Dativeparadeśine paradeśibhyām paradeśibhyaḥ
Ablativeparadeśinaḥ paradeśibhyām paradeśibhyaḥ
Genitiveparadeśinaḥ paradeśinoḥ paradeśinām
Locativeparadeśini paradeśinoḥ paradeśiṣu

Compound paradeśi -

Adverb -paradeśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria