सुबन्तावली ?परदारपरिग्रह

Roma

पुमान्एकद्विबहु
प्रथमापरदारपरिग्रहः परदारपरिग्रहौ परदारपरिग्रहाः
सम्बोधनम्परदारपरिग्रह परदारपरिग्रहौ परदारपरिग्रहाः
द्वितीयापरदारपरिग्रहम् परदारपरिग्रहौ परदारपरिग्रहान्
तृतीयापरदारपरिग्रहेण परदारपरिग्रहाभ्याम् परदारपरिग्रहैः परदारपरिग्रहेभिः
चतुर्थीपरदारपरिग्रहाय परदारपरिग्रहाभ्याम् परदारपरिग्रहेभ्यः
पञ्चमीपरदारपरिग्रहात् परदारपरिग्रहाभ्याम् परदारपरिग्रहेभ्यः
षष्ठीपरदारपरिग्रहस्य परदारपरिग्रहयोः परदारपरिग्रहाणाम्
सप्तमीपरदारपरिग्रहे परदारपरिग्रहयोः परदारपरिग्रहेषु

समास परदारपरिग्रह

अव्यय ॰परदारपरिग्रहम् ॰परदारपरिग्रहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria