सुबन्तावली ?परच्छन्दानुवर्तन

Roma

नपुंसकम्एकद्विबहु
प्रथमापरच्छन्दानुवर्तनम् परच्छन्दानुवर्तने परच्छन्दानुवर्तनानि
सम्बोधनम्परच्छन्दानुवर्तन परच्छन्दानुवर्तने परच्छन्दानुवर्तनानि
द्वितीयापरच्छन्दानुवर्तनम् परच्छन्दानुवर्तने परच्छन्दानुवर्तनानि
तृतीयापरच्छन्दानुवर्तनेन परच्छन्दानुवर्तनाभ्याम् परच्छन्दानुवर्तनैः
चतुर्थीपरच्छन्दानुवर्तनाय परच्छन्दानुवर्तनाभ्याम् परच्छन्दानुवर्तनेभ्यः
पञ्चमीपरच्छन्दानुवर्तनात् परच्छन्दानुवर्तनाभ्याम् परच्छन्दानुवर्तनेभ्यः
षष्ठीपरच्छन्दानुवर्तनस्य परच्छन्दानुवर्तनयोः परच्छन्दानुवर्तनानाम्
सप्तमीपरच्छन्दानुवर्तने परच्छन्दानुवर्तनयोः परच्छन्दानुवर्तनेषु

समास परच्छन्दानुवर्तन

अव्यय ॰परच्छन्दानुवर्तनम् ॰परच्छन्दानुवर्तनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria