सुबन्तावली ?परचक्रसूदन

Roma

पुमान्एकद्विबहु
प्रथमापरचक्रसूदनः परचक्रसूदनौ परचक्रसूदनाः
सम्बोधनम्परचक्रसूदन परचक्रसूदनौ परचक्रसूदनाः
द्वितीयापरचक्रसूदनम् परचक्रसूदनौ परचक्रसूदनान्
तृतीयापरचक्रसूदनेन परचक्रसूदनाभ्याम् परचक्रसूदनैः परचक्रसूदनेभिः
चतुर्थीपरचक्रसूदनाय परचक्रसूदनाभ्याम् परचक्रसूदनेभ्यः
पञ्चमीपरचक्रसूदनात् परचक्रसूदनाभ्याम् परचक्रसूदनेभ्यः
षष्ठीपरचक्रसूदनस्य परचक्रसूदनयोः परचक्रसूदनानाम्
सप्तमीपरचक्रसूदने परचक्रसूदनयोः परचक्रसूदनेषु

समास परचक्रसूदन

अव्यय ॰परचक्रसूदनम् ॰परचक्रसूदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria