Declension table of parabrahman

Deva

NeuterSingularDualPlural
Nominativeparabrahma parabrahmaṇī parabrahmāṇi
Vocativeparabrahman parabrahma parabrahmaṇī parabrahmāṇi
Accusativeparabrahma parabrahmaṇī parabrahmāṇi
Instrumentalparabrahmaṇā parabrahmabhyām parabrahmabhiḥ
Dativeparabrahmaṇe parabrahmabhyām parabrahmabhyaḥ
Ablativeparabrahmaṇaḥ parabrahmabhyām parabrahmabhyaḥ
Genitiveparabrahmaṇaḥ parabrahmaṇoḥ parabrahmaṇām
Locativeparabrahmaṇi parabrahmaṇoḥ parabrahmasu

Compound parabrahma -

Adverb -parabrahma -parabrahmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria