Declension table of ?parabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativeparabhūṣaṇam parabhūṣaṇe parabhūṣaṇāni
Vocativeparabhūṣaṇa parabhūṣaṇe parabhūṣaṇāni
Accusativeparabhūṣaṇam parabhūṣaṇe parabhūṣaṇāni
Instrumentalparabhūṣaṇena parabhūṣaṇābhyām parabhūṣaṇaiḥ
Dativeparabhūṣaṇāya parabhūṣaṇābhyām parabhūṣaṇebhyaḥ
Ablativeparabhūṣaṇāt parabhūṣaṇābhyām parabhūṣaṇebhyaḥ
Genitiveparabhūṣaṇasya parabhūṣaṇayoḥ parabhūṣaṇānām
Locativeparabhūṣaṇe parabhūṣaṇayoḥ parabhūṣaṇeṣu

Compound parabhūṣaṇa -

Adverb -parabhūṣaṇam -parabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria