Declension table of ?parabhedana

Deva

MasculineSingularDualPlural
Nominativeparabhedanaḥ parabhedanau parabhedanāḥ
Vocativeparabhedana parabhedanau parabhedanāḥ
Accusativeparabhedanam parabhedanau parabhedanān
Instrumentalparabhedanena parabhedanābhyām parabhedanaiḥ parabhedanebhiḥ
Dativeparabhedanāya parabhedanābhyām parabhedanebhyaḥ
Ablativeparabhedanāt parabhedanābhyām parabhedanebhyaḥ
Genitiveparabhedanasya parabhedanayoḥ parabhedanānām
Locativeparabhedane parabhedanayoḥ parabhedaneṣu

Compound parabhedana -

Adverb -parabhedanam -parabhedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria