Declension table of ?parabhāvā

Deva

FeminineSingularDualPlural
Nominativeparabhāvā parabhāve parabhāvāḥ
Vocativeparabhāve parabhāve parabhāvāḥ
Accusativeparabhāvām parabhāve parabhāvāḥ
Instrumentalparabhāvayā parabhāvābhyām parabhāvābhiḥ
Dativeparabhāvāyai parabhāvābhyām parabhāvābhyaḥ
Ablativeparabhāvāyāḥ parabhāvābhyām parabhāvābhyaḥ
Genitiveparabhāvāyāḥ parabhāvayoḥ parabhāvāṇām
Locativeparabhāvāyām parabhāvayoḥ parabhāvāsu

Adverb -parabhāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria