Declension table of ?parabhāga

Deva

MasculineSingularDualPlural
Nominativeparabhāgaḥ parabhāgau parabhāgāḥ
Vocativeparabhāga parabhāgau parabhāgāḥ
Accusativeparabhāgam parabhāgau parabhāgān
Instrumentalparabhāgeṇa parabhāgābhyām parabhāgaiḥ parabhāgebhiḥ
Dativeparabhāgāya parabhāgābhyām parabhāgebhyaḥ
Ablativeparabhāgāt parabhāgābhyām parabhāgebhyaḥ
Genitiveparabhāgasya parabhāgayoḥ parabhāgāṇām
Locativeparabhāge parabhāgayoḥ parabhāgeṣu

Compound parabhāga -

Adverb -parabhāgam -parabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria