Declension table of ?parabhṛtamaya

Deva

MasculineSingularDualPlural
Nominativeparabhṛtamayaḥ parabhṛtamayau parabhṛtamayāḥ
Vocativeparabhṛtamaya parabhṛtamayau parabhṛtamayāḥ
Accusativeparabhṛtamayam parabhṛtamayau parabhṛtamayān
Instrumentalparabhṛtamayena parabhṛtamayābhyām parabhṛtamayaiḥ parabhṛtamayebhiḥ
Dativeparabhṛtamayāya parabhṛtamayābhyām parabhṛtamayebhyaḥ
Ablativeparabhṛtamayāt parabhṛtamayābhyām parabhṛtamayebhyaḥ
Genitiveparabhṛtamayasya parabhṛtamayayoḥ parabhṛtamayānām
Locativeparabhṛtamaye parabhṛtamayayoḥ parabhṛtamayeṣu

Compound parabhṛtamaya -

Adverb -parabhṛtamayam -parabhṛtamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria