Declension table of parabhṛtā

Deva

FeminineSingularDualPlural
Nominativeparabhṛtā parabhṛte parabhṛtāḥ
Vocativeparabhṛte parabhṛte parabhṛtāḥ
Accusativeparabhṛtām parabhṛte parabhṛtāḥ
Instrumentalparabhṛtayā parabhṛtābhyām parabhṛtābhiḥ
Dativeparabhṛtāyai parabhṛtābhyām parabhṛtābhyaḥ
Ablativeparabhṛtāyāḥ parabhṛtābhyām parabhṛtābhyaḥ
Genitiveparabhṛtāyāḥ parabhṛtayoḥ parabhṛtānām
Locativeparabhṛtāyām parabhṛtayoḥ parabhṛtāsu

Adverb -parabhṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria