Declension table of ?parabalīyasā

Deva

FeminineSingularDualPlural
Nominativeparabalīyasā parabalīyase parabalīyasāḥ
Vocativeparabalīyase parabalīyase parabalīyasāḥ
Accusativeparabalīyasām parabalīyase parabalīyasāḥ
Instrumentalparabalīyasayā parabalīyasābhyām parabalīyasābhiḥ
Dativeparabalīyasāyai parabalīyasābhyām parabalīyasābhyaḥ
Ablativeparabalīyasāyāḥ parabalīyasābhyām parabalīyasābhyaḥ
Genitiveparabalīyasāyāḥ parabalīyasayoḥ parabalīyasānām
Locativeparabalīyasāyām parabalīyasayoḥ parabalīyasāsu

Adverb -parabalīyasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria