Declension table of ?parabalīyas

Deva

NeuterSingularDualPlural
Nominativeparabalīyaḥ parabalīyasī parabalīyāṃsi
Vocativeparabalīyaḥ parabalīyasī parabalīyāṃsi
Accusativeparabalīyaḥ parabalīyasī parabalīyāṃsi
Instrumentalparabalīyasā parabalīyobhyām parabalīyobhiḥ
Dativeparabalīyase parabalīyobhyām parabalīyobhyaḥ
Ablativeparabalīyasaḥ parabalīyobhyām parabalīyobhyaḥ
Genitiveparabalīyasaḥ parabalīyasoḥ parabalīyasām
Locativeparabalīyasi parabalīyasoḥ parabalīyaḥsu

Compound parabalīyas -

Adverb -parabalīyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria