Declension table of parāśraya

Deva

MasculineSingularDualPlural
Nominativeparāśrayaḥ parāśrayau parāśrayāḥ
Vocativeparāśraya parāśrayau parāśrayāḥ
Accusativeparāśrayam parāśrayau parāśrayān
Instrumentalparāśrayeṇa parāśrayābhyām parāśrayaiḥ parāśrayebhiḥ
Dativeparāśrayāya parāśrayābhyām parāśrayebhyaḥ
Ablativeparāśrayāt parāśrayābhyām parāśrayebhyaḥ
Genitiveparāśrayasya parāśrayayoḥ parāśrayāṇām
Locativeparāśraye parāśrayayoḥ parāśrayeṣu

Compound parāśraya -

Adverb -parāśrayam -parāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria