Declension table of parāśaratantra

Deva

NeuterSingularDualPlural
Nominativeparāśaratantram parāśaratantre parāśaratantrāṇi
Vocativeparāśaratantra parāśaratantre parāśaratantrāṇi
Accusativeparāśaratantram parāśaratantre parāśaratantrāṇi
Instrumentalparāśaratantreṇa parāśaratantrābhyām parāśaratantraiḥ
Dativeparāśaratantrāya parāśaratantrābhyām parāśaratantrebhyaḥ
Ablativeparāśaratantrāt parāśaratantrābhyām parāśaratantrebhyaḥ
Genitiveparāśaratantrasya parāśaratantrayoḥ parāśaratantrāṇām
Locativeparāśaratantre parāśaratantrayoḥ parāśaratantreṣu

Compound parāśaratantra -

Adverb -parāśaratantram -parāśaratantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria