Declension table of parāśarasmṛti

Deva

FeminineSingularDualPlural
Nominativeparāśarasmṛtiḥ parāśarasmṛtī parāśarasmṛtayaḥ
Vocativeparāśarasmṛte parāśarasmṛtī parāśarasmṛtayaḥ
Accusativeparāśarasmṛtim parāśarasmṛtī parāśarasmṛtīḥ
Instrumentalparāśarasmṛtyā parāśarasmṛtibhyām parāśarasmṛtibhiḥ
Dativeparāśarasmṛtyai parāśarasmṛtaye parāśarasmṛtibhyām parāśarasmṛtibhyaḥ
Ablativeparāśarasmṛtyāḥ parāśarasmṛteḥ parāśarasmṛtibhyām parāśarasmṛtibhyaḥ
Genitiveparāśarasmṛtyāḥ parāśarasmṛteḥ parāśarasmṛtyoḥ parāśarasmṛtīnām
Locativeparāśarasmṛtyām parāśarasmṛtau parāśarasmṛtyoḥ parāśarasmṛtiṣu

Compound parāśarasmṛti -

Adverb -parāśarasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria