Declension table of parāśarapurāṇa

Deva

NeuterSingularDualPlural
Nominativeparāśarapurāṇam parāśarapurāṇe parāśarapurāṇāni
Vocativeparāśarapurāṇa parāśarapurāṇe parāśarapurāṇāni
Accusativeparāśarapurāṇam parāśarapurāṇe parāśarapurāṇāni
Instrumentalparāśarapurāṇena parāśarapurāṇābhyām parāśarapurāṇaiḥ
Dativeparāśarapurāṇāya parāśarapurāṇābhyām parāśarapurāṇebhyaḥ
Ablativeparāśarapurāṇāt parāśarapurāṇābhyām parāśarapurāṇebhyaḥ
Genitiveparāśarapurāṇasya parāśarapurāṇayoḥ parāśarapurāṇānām
Locativeparāśarapurāṇe parāśarapurāṇayoḥ parāśarapurāṇeṣu

Compound parāśarapurāṇa -

Adverb -parāśarapurāṇam -parāśarapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria