सुबन्तावली ?परायणवता

Roma

स्त्रीएकद्विबहु
प्रथमापरायणवता परायणवते परायणवताः
सम्बोधनम्परायणवते परायणवते परायणवताः
द्वितीयापरायणवताम् परायणवते परायणवताः
तृतीयापरायणवतया परायणवताभ्याम् परायणवताभिः
चतुर्थीपरायणवतायै परायणवताभ्याम् परायणवताभ्यः
पञ्चमीपरायणवतायाः परायणवताभ्याम् परायणवताभ्यः
षष्ठीपरायणवतायाः परायणवतयोः परायणवतानाम्
सप्तमीपरायणवतायाम् परायणवतयोः परायणवतासु

अव्यय ॰परायणवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria