Declension table of ?parāyaṇavat

Deva

NeuterSingularDualPlural
Nominativeparāyaṇavat parāyaṇavantī parāyaṇavatī parāyaṇavanti
Vocativeparāyaṇavat parāyaṇavantī parāyaṇavatī parāyaṇavanti
Accusativeparāyaṇavat parāyaṇavantī parāyaṇavatī parāyaṇavanti
Instrumentalparāyaṇavatā parāyaṇavadbhyām parāyaṇavadbhiḥ
Dativeparāyaṇavate parāyaṇavadbhyām parāyaṇavadbhyaḥ
Ablativeparāyaṇavataḥ parāyaṇavadbhyām parāyaṇavadbhyaḥ
Genitiveparāyaṇavataḥ parāyaṇavatoḥ parāyaṇavatām
Locativeparāyaṇavati parāyaṇavatoḥ parāyaṇavatsu

Adverb -parāyaṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria