Declension table of ?parāyaṇa

Deva

MasculineSingularDualPlural
Nominativeparāyaṇaḥ parāyaṇau parāyaṇāḥ
Vocativeparāyaṇa parāyaṇau parāyaṇāḥ
Accusativeparāyaṇam parāyaṇau parāyaṇān
Instrumentalparāyaṇena parāyaṇābhyām parāyaṇaiḥ parāyaṇebhiḥ
Dativeparāyaṇāya parāyaṇābhyām parāyaṇebhyaḥ
Ablativeparāyaṇāt parāyaṇābhyām parāyaṇebhyaḥ
Genitiveparāyaṇasya parāyaṇayoḥ parāyaṇānām
Locativeparāyaṇe parāyaṇayoḥ parāyaṇeṣu

Compound parāyaṇa -

Adverb -parāyaṇam -parāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria