Declension table of parāyaṇa_1

Deva

MasculineSingularDualPlural
Nominativeparāyaṇaḥ parāyaṇau parāyaṇāḥ
Vocativeparāyaṇa parāyaṇau parāyaṇāḥ
Accusativeparāyaṇam parāyaṇau parāyaṇān
Instrumentalparāyaṇena parāyaṇābhyām parāyaṇaiḥ parāyaṇebhiḥ
Dativeparāyaṇāya parāyaṇābhyām parāyaṇebhyaḥ
Ablativeparāyaṇāt parāyaṇābhyām parāyaṇebhyaḥ
Genitiveparāyaṇasya parāyaṇayoḥ parāyaṇānām
Locativeparāyaṇe parāyaṇayoḥ parāyaṇeṣu

Compound parāyaṇa -

Adverb -parāyaṇam -parāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria