Declension table of ?parāvatā

Deva

FeminineSingularDualPlural
Nominativeparāvatā parāvate parāvatāḥ
Vocativeparāvate parāvate parāvatāḥ
Accusativeparāvatām parāvate parāvatāḥ
Instrumentalparāvatayā parāvatābhyām parāvatābhiḥ
Dativeparāvatāyai parāvatābhyām parāvatābhyaḥ
Ablativeparāvatāyāḥ parāvatābhyām parāvatābhyaḥ
Genitiveparāvatāyāḥ parāvatayoḥ parāvatānām
Locativeparāvatāyām parāvatayoḥ parāvatāsu

Adverb -parāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria