Declension table of parāvarta

Deva

MasculineSingularDualPlural
Nominativeparāvartaḥ parāvartau parāvartāḥ
Vocativeparāvarta parāvartau parāvartāḥ
Accusativeparāvartam parāvartau parāvartān
Instrumentalparāvartena parāvartābhyām parāvartaiḥ parāvartebhiḥ
Dativeparāvartāya parāvartābhyām parāvartebhyaḥ
Ablativeparāvartāt parāvartābhyām parāvartebhyaḥ
Genitiveparāvartasya parāvartayoḥ parāvartānām
Locativeparāvarte parāvartayoḥ parāvarteṣu

Compound parāvarta -

Adverb -parāvartam -parāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria