Declension table of ?parāvaravid

Deva

NeuterSingularDualPlural
Nominativeparāvaravit parāvaravidī parāvaravindi
Vocativeparāvaravit parāvaravidī parāvaravindi
Accusativeparāvaravit parāvaravidī parāvaravindi
Instrumentalparāvaravidā parāvaravidbhyām parāvaravidbhiḥ
Dativeparāvaravide parāvaravidbhyām parāvaravidbhyaḥ
Ablativeparāvaravidaḥ parāvaravidbhyām parāvaravidbhyaḥ
Genitiveparāvaravidaḥ parāvaravidoḥ parāvaravidām
Locativeparāvaravidi parāvaravidoḥ parāvaravitsu

Compound parāvaravit -

Adverb -parāvaravit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria