Declension table of ?parāvaratva

Deva

NeuterSingularDualPlural
Nominativeparāvaratvam parāvaratve parāvaratvāni
Vocativeparāvaratva parāvaratve parāvaratvāni
Accusativeparāvaratvam parāvaratve parāvaratvāni
Instrumentalparāvaratvena parāvaratvābhyām parāvaratvaiḥ
Dativeparāvaratvāya parāvaratvābhyām parāvaratvebhyaḥ
Ablativeparāvaratvāt parāvaratvābhyām parāvaratvebhyaḥ
Genitiveparāvaratvasya parāvaratvayoḥ parāvaratvānām
Locativeparāvaratve parāvaratvayoḥ parāvaratveṣu

Compound parāvaratva -

Adverb -parāvaratvam -parāvaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria