Declension table of parāvaratattva

Deva

NeuterSingularDualPlural
Nominativeparāvaratattvam parāvaratattve parāvaratattvāni
Vocativeparāvaratattva parāvaratattve parāvaratattvāni
Accusativeparāvaratattvam parāvaratattve parāvaratattvāni
Instrumentalparāvaratattvena parāvaratattvābhyām parāvaratattvaiḥ
Dativeparāvaratattvāya parāvaratattvābhyām parāvaratattvebhyaḥ
Ablativeparāvaratattvāt parāvaratattvābhyām parāvaratattvebhyaḥ
Genitiveparāvaratattvasya parāvaratattvayoḥ parāvaratattvānām
Locativeparāvaratattve parāvaratattvayoḥ parāvaratattveṣu

Compound parāvaratattva -

Adverb -parāvaratattvam -parāvaratattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria