Declension table of ?parāvarajña

Deva

NeuterSingularDualPlural
Nominativeparāvarajñam parāvarajñe parāvarajñāni
Vocativeparāvarajña parāvarajñe parāvarajñāni
Accusativeparāvarajñam parāvarajñe parāvarajñāni
Instrumentalparāvarajñena parāvarajñābhyām parāvarajñaiḥ
Dativeparāvarajñāya parāvarajñābhyām parāvarajñebhyaḥ
Ablativeparāvarajñāt parāvarajñābhyām parāvarajñebhyaḥ
Genitiveparāvarajñasya parāvarajñayoḥ parāvarajñānām
Locativeparāvarajñe parāvarajñayoḥ parāvarajñeṣu

Compound parāvarajña -

Adverb -parāvarajñam -parāvarajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria