Declension table of parāvara

Deva

NeuterSingularDualPlural
Nominativeparāvaram parāvare parāvarāṇi
Vocativeparāvara parāvare parāvarāṇi
Accusativeparāvaram parāvare parāvarāṇi
Instrumentalparāvareṇa parāvarābhyām parāvaraiḥ
Dativeparāvarāya parāvarābhyām parāvarebhyaḥ
Ablativeparāvarāt parāvarābhyām parāvarebhyaḥ
Genitiveparāvarasya parāvarayoḥ parāvarāṇām
Locativeparāvare parāvarayoḥ parāvareṣu

Compound parāvara -

Adverb -parāvaram -parāvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria