Declension table of parāvaha

Deva

MasculineSingularDualPlural
Nominativeparāvahaḥ parāvahau parāvahāḥ
Vocativeparāvaha parāvahau parāvahāḥ
Accusativeparāvaham parāvahau parāvahān
Instrumentalparāvaheṇa parāvahābhyām parāvahaiḥ parāvahebhiḥ
Dativeparāvahāya parāvahābhyām parāvahebhyaḥ
Ablativeparāvahāt parāvahābhyām parāvahebhyaḥ
Genitiveparāvahasya parāvahayoḥ parāvahāṇām
Locativeparāvahe parāvahayoḥ parāvaheṣu

Compound parāvaha -

Adverb -parāvaham -parāvahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria