Declension table of parāvāgbhūmi

Deva

FeminineSingularDualPlural
Nominativeparāvāgbhūmiḥ parāvāgbhūmī parāvāgbhūmayaḥ
Vocativeparāvāgbhūme parāvāgbhūmī parāvāgbhūmayaḥ
Accusativeparāvāgbhūmim parāvāgbhūmī parāvāgbhūmīḥ
Instrumentalparāvāgbhūmyā parāvāgbhūmibhyām parāvāgbhūmibhiḥ
Dativeparāvāgbhūmyai parāvāgbhūmaye parāvāgbhūmibhyām parāvāgbhūmibhyaḥ
Ablativeparāvāgbhūmyāḥ parāvāgbhūmeḥ parāvāgbhūmibhyām parāvāgbhūmibhyaḥ
Genitiveparāvāgbhūmyāḥ parāvāgbhūmeḥ parāvāgbhūmyoḥ parāvāgbhūmīṇām
Locativeparāvāgbhūmyām parāvāgbhūmau parāvāgbhūmyoḥ parāvāgbhūmiṣu

Compound parāvāgbhūmi -

Adverb -parāvāgbhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria