Declension table of parāvāc

Deva

FeminineSingularDualPlural
Nominativeparāvāk parāvācau parāvācaḥ
Vocativeparāvāk parāvācau parāvācaḥ
Accusativeparāvācam parāvācau parāvācaḥ
Instrumentalparāvācā parāvāgbhyām parāvāgbhiḥ
Dativeparāvāce parāvāgbhyām parāvāgbhyaḥ
Ablativeparāvācaḥ parāvāgbhyām parāvāgbhyaḥ
Genitiveparāvācaḥ parāvācoḥ parāvācām
Locativeparāvāci parāvācoḥ parāvākṣu

Compound parāvāk -

Adverb -parāvāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria