Declension table of parāvṛtti

Deva

FeminineSingularDualPlural
Nominativeparāvṛttiḥ parāvṛttī parāvṛttayaḥ
Vocativeparāvṛtte parāvṛttī parāvṛttayaḥ
Accusativeparāvṛttim parāvṛttī parāvṛttīḥ
Instrumentalparāvṛttyā parāvṛttibhyām parāvṛttibhiḥ
Dativeparāvṛttyai parāvṛttaye parāvṛttibhyām parāvṛttibhyaḥ
Ablativeparāvṛttyāḥ parāvṛtteḥ parāvṛttibhyām parāvṛttibhyaḥ
Genitiveparāvṛttyāḥ parāvṛtteḥ parāvṛttyoḥ parāvṛttīnām
Locativeparāvṛttyām parāvṛttau parāvṛttyoḥ parāvṛttiṣu

Compound parāvṛtti -

Adverb -parāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria