Declension table of ?parātpriya

Deva

MasculineSingularDualPlural
Nominativeparātpriyaḥ parātpriyau parātpriyāḥ
Vocativeparātpriya parātpriyau parātpriyāḥ
Accusativeparātpriyam parātpriyau parātpriyān
Instrumentalparātpriyeṇa parātpriyābhyām parātpriyaiḥ parātpriyebhiḥ
Dativeparātpriyāya parātpriyābhyām parātpriyebhyaḥ
Ablativeparātpriyāt parātpriyābhyām parātpriyebhyaḥ
Genitiveparātpriyasya parātpriyayoḥ parātpriyāṇām
Locativeparātpriye parātpriyayoḥ parātpriyeṣu

Compound parātpriya -

Adverb -parātpriyam -parātpriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria