Declension table of ?parātparā

Deva

FeminineSingularDualPlural
Nominativeparātparā parātpare parātparāḥ
Vocativeparātpare parātpare parātparāḥ
Accusativeparātparām parātpare parātparāḥ
Instrumentalparātparayā parātparābhyām parātparābhiḥ
Dativeparātparāyai parātparābhyām parātparābhyaḥ
Ablativeparātparāyāḥ parātparābhyām parātparābhyaḥ
Genitiveparātparāyāḥ parātparayoḥ parātparāṇām
Locativeparātparāyām parātparayoḥ parātparāsu

Adverb -parātparam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria