Declension table of ?parāskandin

Deva

MasculineSingularDualPlural
Nominativeparāskandī parāskandinau parāskandinaḥ
Vocativeparāskandin parāskandinau parāskandinaḥ
Accusativeparāskandinam parāskandinau parāskandinaḥ
Instrumentalparāskandinā parāskandibhyām parāskandibhiḥ
Dativeparāskandine parāskandibhyām parāskandibhyaḥ
Ablativeparāskandinaḥ parāskandibhyām parāskandibhyaḥ
Genitiveparāskandinaḥ parāskandinoḥ parāskandinām
Locativeparāskandini parāskandinoḥ parāskandiṣu

Compound parāskandi -

Adverb -parāskandi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria