Declension table of ?parāsaṅga

Deva

MasculineSingularDualPlural
Nominativeparāsaṅgaḥ parāsaṅgau parāsaṅgāḥ
Vocativeparāsaṅga parāsaṅgau parāsaṅgāḥ
Accusativeparāsaṅgam parāsaṅgau parāsaṅgān
Instrumentalparāsaṅgena parāsaṅgābhyām parāsaṅgaiḥ parāsaṅgebhiḥ
Dativeparāsaṅgāya parāsaṅgābhyām parāsaṅgebhyaḥ
Ablativeparāsaṅgāt parāsaṅgābhyām parāsaṅgebhyaḥ
Genitiveparāsaṅgasya parāsaṅgayoḥ parāsaṅgānām
Locativeparāsaṅge parāsaṅgayoḥ parāsaṅgeṣu

Compound parāsaṅga -

Adverb -parāsaṅgam -parāsaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria