Declension table of ?parārthatā

Deva

FeminineSingularDualPlural
Nominativeparārthatā parārthate parārthatāḥ
Vocativeparārthate parārthate parārthatāḥ
Accusativeparārthatām parārthate parārthatāḥ
Instrumentalparārthatayā parārthatābhyām parārthatābhiḥ
Dativeparārthatāyai parārthatābhyām parārthatābhyaḥ
Ablativeparārthatāyāḥ parārthatābhyām parārthatābhyaḥ
Genitiveparārthatāyāḥ parārthatayoḥ parārthatānām
Locativeparārthatāyām parārthatayoḥ parārthatāsu

Adverb -parārthatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria